Der Anekarthasamgraha, Volumes 1-2

Front Cover
A. Holder, 1893 - Sanskrit language - 338 pages
 

Selected pages

Contents

Common terms and phrases

Read अत्र हि अथ अपि इति इत्यर्थः इयोः इला इव एव एष ओषधिः कः कथं कपौ कला कस्य काले किं किल कुङ्कुमे कुरु कुरुते के को क्रमेण यथा क्लीवे क्षेत्रे खगे खलु खे गिरौ गुणे गृहे च यथा चतुर्ष्वपि चाथ चापि जले जीवनी ज्ञाने तत्र यथा तत्र वाच्यलिङ्गः तथा तयोः तयोर्यथा तव तस्य तारा तु ते तेन त्रिषु त्रिष्वपि दाने देवी देशे द्वयोः धने ननु नाम नास्ति नो पक्षी पङ्कौ पथि परि पार्वती पुंक्लीव पुनः पुंसि प्रति प्रधाने फलं फले बत बन्धने बले ब्रह्मा भवति भेदे मङ्कः मङ्खः मङ्गः मङ्घः मम मुनौ मे मोक्षे यः यत्र यदाह यदि यस्य याति यावत् युधि यो रम्ये रसे रुद्रे वः वधे वने वर्तते वा वाच्यलिङ्गः विशेषः वृक्षे शरे शास्त्रे शेषेषु श्रेष्ठे सदा समूहे सर्पे सर्वेषु सा साधुः सूर्ये स्त्रियां स्त्रियाम् स्त्री स्त्रीणां स्थाने स्म स्वर्गे हरे हर्ष हेतौ

Bibliographic information