Jataka-atĐtĐhakatha

Front Cover
Vipaśyanā Viśodhana Vinyāsa, 1998 - Theravāda Buddhism
Commentary on the Jatakapali, stories about the previous lives of Gautama Buddha.

From inside the book

Contents

Section 1
1
Section 2
7
Section 3
8

28 other sections not shown

Other editions - View all

Common terms and phrases

१ म० १ रो० २ म० २ रो० अज्ज अतीते बाराणसियं ब्रह्मदत्ते अत्तनो अत्थि अत्थो अथ नं अथस्स अम्हाकं अयं अहं अहमेव अहोसि न्ति अहोसि आरम्भ कथेसि इतो इदं सत्था जेतवने इदानि इध इमं धम्मदेसनं आहरित्वा एकं एको एतं एवं कत्वा कथं किं किञ्चि किर को गतो गन्त्वा गहेत्वा गाथमाह गाथा अभासि चिन्तेसि ठपेत्वा तं सुत्वा ततो तत्थ तथा तदा तव तस्मा तस्मिं तस्स तस्सा तात ति आह ति वत्वा ति वुत्ते तुम्हाकं तुम्हे ते तेन तेसं त्वं दत्वा दिस्वा दुतियं गाथमाह देवी द्वे धम्मं नत्थि नाम निक्खमित्वा निस्साय नु खो न्ति पट्ठाय पठमं गाथमाह पविसित्वा पुच्छि पुच्छित्वा पुन बाराणसियं ब्रह्मदत्ते रज्जं बोधिसत्तस्स बोधिसत्तो ब्रह्मदत्ते रज्जं कारेन्ते ब्राह्मण भन्ते भविस्सति भिक्खवे भिक्खु मं मम मया मय्हं महाराज मा मे यं यथा ये यो रज्जं कारेन्ते बोधिसत्तो रञ्ञो राजा राजानं वचनं वन्दित्वा वा विय सचे सत्था इमं धम्मदेसनं सत्था जेतवने विहरन्तो सद्धिं सन्तिकं सब्बं सा साधु सो हि होति

Bibliographic information