Kātyāyanīyachandaḥsūtram: Ṣaḍguruśiṣya-Devayājñika-bhāṣyadvayasaṃvalitam : Vaidikacchandahparyālocanam ityākhyayā viśiṣṭayā bhūmikayā, pariśiṣṭabhāgena ca samanvitam

Front Cover
Vijayapresa, 1990 - Vedic language - 86 pages

From inside the book

Contents

Section 1
1
Section 2
33
Section 3
75
Copyright

1 other sections not shown

Other editions - View all

Common terms and phrases

१० ११ १२ १४ १६ २२ अ० अत एव अत्र अथ अनुष्टुप् अष्टाक्षरा अस्या उदाहरणम् आर्ची आर्षी आर्षी त्रिष्टुप् आर्षी बृहती आसुरी इ० इत्यत्र इत्येवं उष्णिक् ऋ० ऋषिः एवं कृते गायत्री गायत्री विराट् गायत्री स्वराट् चेति च्छन्दांसि छन्दः छन्दसां छन्दांसि छन्दो छन्दोगानामपि जगती जगती भूरिक् जगती विराट् तत्र तथा च तथा चोक्तम् तथा हि तदुक्तम् तस्य तु ते तेन तेषां त्रयः त्रिपदा त्रिष्टुप् त्रिष्टुप् विराट् त्वा दृश्यते दे० देवता दे० यस्या देवी द्र द्र० द्र०ऋ० द्वादशक द्वादशाक्षरः द्वौ नम इति नाम नि० निचृत् न्यसेत् पंक्तिः पंक्तिर्भूरिक् परिभाषा पादः पादा पादो पादौ पिङ्गलः पृ० प्रथमं प्राजापत्या प्रोक्ता ब० बृहती बृहती स्वराट् ब्रह्म ब्राह्मी भवति भवन्ति भूरिक् मध्ये मन्त्राणां मन्त्रे मा मा० मा० सं० यत्र यथा यदि यवमध्या यस्याः सा याजुषी यो वर्तते वा विपरीता विराट् वै व्यूहः व्यूहेत् शेषः ष० षडक्षरः संज्ञा सर्वत्र साम्नी स्यात् स्वराट् हि

Bibliographic information