Kāvyaprakāśaḥ: Sāhityacuḍāmaṇi-Sudhāsāgarasahitaḥ

Front Cover
Kāśīhindūviśvavidyālayaḥ, 1981 - Literature - 755 pages

From inside the book

Other editions - View all

Common terms and phrases

अत एव अत्र अत्रेत्यादि अथ अन्यथा अपि अयं अयमर्थः अयमाशयः आह इति इति चेत् इति भावः इति संस्कृतम् इत्यत्र इत्यर्थः इत्यादि इदं इव उच्यते उल्लासः एतेन एवं च एवञ्च एवेति कथं कश्चित् काव्ये किं किञ्च किन्तु कुरु केचित् केवलं क्वचित् गुणः चूडामणिः चेति चेत् चेन्न छन्दः तच्च तत् तत्र तथा च तथा हि तथापि तदा तदुक्तं तद् तन्न तया तर्हि तव तस्य तस्या ति ते तेन तेषां दोषः द्रष्टव्यम् ध्व० न खलु न च न तु ननु नाम नास्ति पदं पुनः प्रति प्रतीयते प्रत्युत प्राधान्येन बोध्यम् भवति भावः मम मा मे यः यतः यत् यत्र यथा वा यदाह यदि यद् यद्यपि यस्य या यावत् ये येन येषां यो रस रसस्य लक्षणा लक्ष्यते वस्तु वाक्यार्थ वाच्य वाच्यम् वाच्यस्य विना वेति व्यङ्ग्यम् व्यज्यते शब्दस्य शार्दूलविक्रीडितं छन्दः स एव स च सखि सति सम्बन्धः सर्वत्र सह सा साहित्य साहित्यचूडामणिः सुधासागरः स्थायी स्पष्टमन्यत् स्पष्टम् स्यात् स्यादिति हि हे

Bibliographic information