Panchatantra I.

Front Cover
Franz Kielhorn
1879
 

Selected pages

Common terms and phrases

Âryâ Bahuvrîhi-compound construction meaning means one's scil see Grammar Upajâti used usually conjugated Vasantatilakâ अतोऽहं ब्रवीमि अत्रान्तरे अथ अथ तं अथवा साध्विदमुच्यते अथासौ अन्यच्च अपरं अपि अस्ति अहं अहो आह च इति इव उक्तं च एवं कथं कथमेतत् कथा करटक आह करोति करोमि कार्यः किं कुरु कृतं कृतम् कृते कृत्वा को कौलिक क्रियते गच्छति गत्वा गृहं टिट्टिभ आह तं तच्छ्रुत्वा ततः ततश्च ततो तत्किं तत्र तथा च तथानुष्ठिते तथापि तदाकर्ण्य तद्यदि तव तस्य तस्या तां तिष्ठति तु ते तेन तेषां तौ त्वं त्वया त्वां दमनक आह दृष्ट्वा देव नाम नास्ति नित्यं पक्षी परं पिङ्गलक आह पुनः प्रति प्रयच्छति प्रस्थितः प्राह प्रोवाच भद्र भवता भवति भविष्यति भवेद्राजवल्लभः भूयोऽपि भो भो मित्र मम मया मां मित्र मे यः यत्र यथा यदि यद्येवं यस्य याति यान्ति ये येन यो यो न राजा रे वयं वर्तते वा विधाय विना स आह संजीवक सत्वरं सर्वे सह सा सोऽपि सोऽब्रवीत् स्म स्वामिनं स्वामी हि

Bibliographic information