Sūktiratnākaraḥ: Mahābhāṣyaṭīkā, Volume 1

Front Cover
Trustees of Ānandāśrama Saṃsthā, 1999 - Sanskrit language
Unpublished Sanskrit commentary on Mahābhāṣya of Patañjali, work on Sanskrit grammar.

From inside the book

Contents

Section 1
1
Section 2
51
Section 3
97

Common terms and phrases

१० १५ २० २५ अतः अत एव अतो अत्र अथ अथवा अथवेति अन्यथा अन्ये तु अपि अयं अस्य आह इति चेत् इति न इति भावः इत्यत्र इत्यनेन इत्यर्थः इत्यस्य इत्यादौ इत्याह इत्याहुः इत्येव इदं इव इह उच्यते एव एवं च एवेति कः कथं कर्मणि किं किं च किंतु केचित् क्रियते क्वचित् चेति चेत्-न ततः ततश्च तत् तत्र तत्रापि तत्रैव तथा च तथापि तथैव तदपि तदा तदुक्तम् तद् तन्न तर्हि तर्हीति तस्मात् तस्य तस्यैव ते तेन तेषां दीर्घो दोषः धा न च न तु न भवति न स्यात् न हि ननु नापि नाम नास्ति न्यायेन परं पुनः पुनरिति पूर्वं पृच्छति प्रकृतौ प्रति प्रत्येकं प्रयोगे प्रयोजनं प्रयोजनम् प्रवर्तते भवतीति भविष्यति भावः मा यतः यत् यत्र यथा यदा यदि यद्यपि यद्वा ये रेफस्य लोके लोपः वर्तते वा विशेषः वेति व्याकरणं शब्द शब्दस्य शब्दानां शास्त्रे शेषः स च सति सन्ति संभवति सर्वत्र सा सिद्धे सूत्रे स्यादिति वाच्यम् स्यादित्यर्थः हीति

Bibliographic information