Taittirīyaprātiśākhyam: Somayāryaviracita-Tribhāṣyaratnākhyavyākhyayā Gārgyagopālayajvaviracita-Vaidikābharaṇākhyavyākhyayā ca sahitam

Front Cover
Motīlāla Banārasīdāsa, 1985 - Vedas - 624 pages

From inside the book

Contents

Section 1
1
Section 2
Section 3
94

25 other sections not shown

Common terms and phrases

० सं १ सं १० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २९ ३ सं अग्ने अत अत्र अथ अनु अपि अस्य इति किं इति किम् इति प्राप्तिः इत्यत्र इत्यर्थः इत्यस्य इत्यादि इत्यादिषु इमे इह उच्यते उप उभे एते एव एवम्पर इति कार्य किन्तु क्रियते खलु ग्रहणे चेत् ततः तत् तत्र तथा तथा च तस्मात् तस्मिन् तस्य ता ते तेन तेषां त्वा दृश्यते देवा द्वित्वं द्वे नः न तु न भवति न लुप्यते न स्यात् नकारो ननु नाम नो पदं पदान्तः प्रग्रहो भवति पदे परः परतः परतो परो पा पूर्व प्र प्रति प्रथमं भजते भवतः भवतीति भवन्ति भूदिति मते मध्ये मा मे यः यत्र यथा यदपि या ये यो लुप्यते वक्ष्यति वा वि विधीयते विभागे विसर्जनीयः वेदितव्यम् वै व्यञ्जनं शाखान्तरे शिक्षा संज्ञायाः सति सर्वत्र सा सूत्रे स्वाहा हि

Bibliographic information