Bhaṭṭojidīkṣitena Nāgeśabhaṭṭena ca pratipāditānāṃ keṣāñcana vaiyākaraṇasiddhāntānāṃ tulanātmakamadhyayanam

Front Cover
Nāga Prakāśaka, 1998 - Religion - 179 pages
Comparative study of the grammatical principles of Bhattoji Diksita and Nagesabhatta, fl. 1670-1750.

From inside the book

Contents

६९
70
६१
92
६२
100
Copyright

2 other sections not shown

Common terms and phrases

१० ११ अ० पुं० प्र० अत एव अत्र अनयोः अन्यथा अपि च अष्टा० अष्टाध्यायी इति शीर्षकस्य इति सूत्रे इत्थं इत्यत्र इत्यस्य इत्यादौ इत्युक्तम् एवं एवेति का का० किं किन्तु कृते गृह्यते ग्रहणं घिसंज्ञा च० टी० तत्र दीक्षितस्यायमाशय तथा सति तथापि तथाहि तदा तर्हि तस्मात् तस्य ति तेन दीक्षित द्र० म० भा० न च न तु न भवति न स्यात् नास्ति निर्जर प० शे० परि० परस्य परिभाषा परे पाणिनि प्र० पृ० प्र० भा० प्रतिभाति प्रथम प्रवर्तते प्राप्नोति प्रौ० म० ब्रह्मा भट्टः भट्टस्यायमाशय भरद्वाज भवति भवतीति भा० तृ० भा० भा० पृ० भाष्ये भी मतभेदः मिति यतः यतो यत् यत्र यथा यदि यद्यपि या युक्तम् ल० श० शे० लोपो वक्तुं न शक्यते वा वा० वाच्यम् वाराणसी वि० विद्यते वै० सि० कौ० व्याकरण शब्दस्य शा० शी सं० संज्ञा सम्पद्यते संस्कृत सिद्धयति सिद्धान्त सू० सूत्रस्य सूत्रे भाष्ये स्थाने स्यादिति हि

Bibliographic information