Doctrine of Divine Recognition (vol.2)

Front Cover
Motilal Banarsidass, 1986 - Hindu philosophy - 342 pages
Commentary and supercommentary, with text, on Īśvarapratyabhijñā, classical verse work, expounding the Trika philosophy in Kashmir Sivaism, by Utpala, fl. 900-950.

From inside the book

Contents

General Editors Note
xv
The Isvara Pratyabhijñā Kārikā of Utpalācārya vi
xv
Svätantryavāda xvii
xvii
Copyright

2 other sections not shown

Other editions - View all

Common terms and phrases

१६ action Kashmir Mind Saiva अतः अत एव अत्र टीका अथ अन्यथा अपि असौ अस्य अहम् आदि आभास इति न इति पदं व्याचष्टे इति भावः इति यावत् इति व्याचष्टे इत्यत आह इत्यत्र इत्यनेन इत्यपेक्षायां इत्यर्थः इत्यस्य इत्यादि इदम् इह ईश्वर उच्यते एतेन एवं एवमत्र एवमवतरणिकां कृत्वा श्लोकमुपन्यस्य एवम् कथं कथयति कारणात् किं कुत कुतो कृत्वा श्लोकमुपन्यस्य व्याचष्टे क्रिया चेत् तं ततः ततश्च तत् तत्र तत्रापि तथा च तथापि तथाहि तदा तदुक्तम् तदेव तस्मात् तस्मिन् तस्य तावत् ते तेन तेषां दर्शयति न च न तु न भवति न हि ननु तर्हि नाम परमार्थतः परामर्श पुनः पृष्ठम् प्रति प्रमाणम् प्रमातरि प्रमाता भवति भवेत् भाति यः यतः यत् यत्र यथा यदा यदि यस्य या युक्तः ये येन यो योजना रूपं वस्तु वा विमर्शः व्याख्यां शब्दः शब्देन शिव शिवम् शेषः श्लोकं श्लोकस्यावतरणिकां करोति सः स एव सति सत्यम् सन् संबन्धः सर्व सर्वत्र सह सा स्थिते स्यात् स्वरूपं स्वरूपम्

Bibliographic information