Pratāparudrīyam, Volume 4

Front Cover
Saṃskr̥tavidyāsamiti, 1979 - Poetics - 434 pages
Verse work, with commentary, on Sanskrit poetics, comprises illustrative poems and a play on the life and exploits of Pratāparudra II, King of Warangal, fl. 1295-1323.

From inside the book

Contents

Section 1
1
Section 2
5
Section 3
34

23 other sections not shown

Other editions - View all

Common terms and phrases

१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २२ ३०४४ अ० अतः अतो अत्र तरंगे अत्रार्थे अथ अपि अस्य तरंगस्य इति इतिश्रीशतानन्दमुनिविरचिते इव एव कथं करोति कर्तव्या कारणं किं किन्तु कुर्यात् कृष्णे क्वचित् क्वापि चापि चेति चेत् जायते जायन्ते ज्ञानं तं ततः ततो तत् तत्र तथा तथापि तदा तर्हि तस्य ते तेन तेषां दुर्गपुरे न तु न स्यात् नास्ति नैव पप्रच्छ परं परब्रह्म परमात्मा पुनः प्रति प्रत्यक्ष प्रीतिः ब्रह्म भक्तः भक्तस्य भक्ति भगवति भगवतो भगवान् भवति भवन्ति भवेत् भारत मम मया मयि मां मूर्ति मे यः यत्र यथा यदा यदि यद्वा यस्य ये यो वर्तते वा वारणम् विना वृत्तालयस्य वै शकाब्दे इति शकाब्दे विक्रमार्कस्य श्रीशुकानन्दमुन्यादिपरिष्कृते श्रीहरिः श्रीहरिवाक्यसुधासिन्धौ संगतयः सतां सति सदा सन् सन्तः सन्ति सम्पद्यते सर्व सर्वत्र सर्वथा सर्वे सा सुखं सू० सूत्रद्वयमाह सूत्रम् सूत्राणि सूर्य स्म स्यात् स्वयं स्वस्य हरेः हि हृदये हृदि हे

Bibliographic information