Uttaranaiṣadhacaritaṃ, Part 2

Front Cover
Bāptiṣṭmiśanmudrāyantre mudritaṃ, 1855 - Damayantī (Hindu mythology)
 

Selected pages

Other editions - View all

Common terms and phrases

१८ ३८ ६८ Nala अत एव अथ च अपि तु अस्य इति किं इति भावः इति वा इत्यमरः इत्यर्थः एतस्य एव एवेति एष कः कथं करोति कर्त्तुं कलिः कस्य का किं न किन्तु किमिति किम्भूता किल कृतं कृता कृत्वा केवलं को कोऽपि खलु चकार चेति तं ततः तत् तत्र तथा तथापि तदा तया तर्हि तव तस्मात् तस्मिन् तस्य तस्या तां तु न ते तेन तेषां त्वं त्वया दृष्ट्वा देवा देवी न तु नल नलस्य नलाय नले नलेन नलो नाम नास्ति नि नितरां नेति परं पा पा० २ पा० ३ पा० ४ पा० ५ पा० ६ पाठः पाठे पुनः पूर्वं प्रति ब्रह्म भवति भैमी भैम्या मध्ये मम मया मा मुखं यः यतः यतो यत् यथा यथा तथा यदि यद्वा यया यस्य या यावत् युक्तं ये येन येषां यो विषये वेति वेद शेषः श्रथ श्रयं सति सती सन् सह सा सा भैमी सूचितं स्म स्यात् हि हे

Bibliographic information