Br̥hadāraṇyakopaniṣat mādhyandinaśākhīyā

Front Cover
Maheśa-Anusandhāna-Saṃsthānam, 1986 - Upanishads - 175 pages
Hindu philosophical classic, with Advaita commentary.

From inside the book

Contents

Section 1
1
Section 2
4
Section 3
5

16 other sections not shown

Common terms and phrases

१० १० १५ ११ १२ १३ १४ १५ २० २५ ३० ३५ अत्र अथ अपि अयं अहं आत्मा आह इति इति बृहदारण्यकोपनिषदि इति स इत्यर्थः इदं इदानीं इव एव एष कथं कर्म कर्मणा का कामाय किं कृत्वा क्व गायत्री ग्रहः जयति तं ततो तत्र तथा च तदा तर्हि तस्य तस्या तिष्ठन् तु ते तेन तेषां त्वं दर्शयति देवता देवा द्वे ननु नाम नेति नैव पश्यति पिता पुनः पुरुषस्य पुरुषो पूर्ववत् पृच्छति पृथिवी प्रति प्रथमं प्राणो प्रिया ब्रह्म ब्राह्मणम् ब्राह्मणा भवति भवतीति भावः भूतानां भूत्वा मधु मन मनो मा मे यः य एवं वेद यत्र यथा यदा यदिदं यद्वा यद्वै तन्न यस्य या याज्ञवल्क्य याज्ञवल्क्येति होवाच यावत् ये येन यो राजा लोकं लोके वा वे वेद वै शरीरं शेषः श्रुतेः स एष स त स होवाच सति सत्यं सन् सर्वं सर्वाणि भूतानि सर्वे सर्वेषां सा ह किल हि हुत्वा हे

Bibliographic information