The aphorisms of Śáṇḍilya: with the commentary of Swapneśwara

Front Cover
Asiatic Society, 1861 - Aphorisms, etc - 74 pages
 

Selected pages

Other editions - View all

Common terms and phrases

० १ ० २ ० ६ १० ११ १२ १३ १४ १५ ३४ ३५ ५८ ६८ ७८ ८० ८४ ८८ अ० अत एव अत्र अथ अन्यथा इति इत्यनेन इत्यादि इत्यादिना एवं एवञ्च कथं कर्म किं किञ्च किन्तु कुतः केवलं कौन्तेय खलु गी० गौण चेत् चेन्न छां ० जीवानां ज्ञानं तच्च ततो तत् तत्र तथा तथाच तथापि तथाहि तन्न तस्मात् तस्य तस्या तु ते तेन तेषां तेषु दिति दूति नच नतु ननु नहि नापि परं परा पा० १ पार्थ पृ० पृथक् प्रति फलं ब्रह्म भक्तिः भक्तौ भगवान् भवति भवन्ति भारत भाष्ये भूतानि मनु मयि महाभार० महाभारते मां भक्त्या मिति मे मोक्षधर्मे यतः यत् यथा यद्यपि या यान्ति युज्यते ये येन यो राग ला लो ० लोके वा विष्णुपु० वै शां० श्र श्र० ७ श्रत श्रथ श्रन्यथा श्राह श्रुतम् श्रुतिः श्रूयते श्ला श्लो सततं सति सदा सर्वेषां सा स्मर्यते स्यात् स्यादिति स्लो ० हि

Bibliographic information