Brahmasūtraśāṅkarabhāṣyam: ekādaśīṭīkāsaṃyutam, Volume 4

Front Cover
Nāga Prakāśakah̤, 1997 - Vedanta
Commentary with 11 supercommentaries, on Brahmasūtra of Bādarāyanạ, work on Vedanta philosophy.

From inside the book

Common terms and phrases

अतः अत एव अतो अत्र अथ अन्यथा अपि अपि च आत्मा आनन्दो आह इति च इति न इति भावः इत्यत्र इत्यर्थः इत्यादि इत्यादिना इत्याह इदं इव इह उच्यते एतेन एवं च एवेति एष कं कथं का किं तु किन्तु कुत खं खलु गायत्री चेति चेत् चेन्न छा० जीव जीवस्य ज्योतिः तं ततो तत्र तथा च तथाच तथापि तदा तदेव तर्हि तस्मात् तस्माद्वा तस्य तस्यैव ति ते तेन तेषां दर्शयति दृश्यते दोषः न च न तु न हि ननु नाम पर परमात्मा परमेश्वर परमेश्वरस्य पुरुषो पृथिवी प्रकृते प्रति प्रधानं प्रधानस्य प्राण प्राप्ते ब्रह्म ब्रह्म पुच्छं ब्रह्मेति ब्रह्मैव भवति भवतीति भवितुमर्हति भविष्यति भवेत् भूतानि मिति यतो यत्र यथा यदा यदि यद्यपि यस्य युक्तः युक्तम् ये यो लोके वा वाक्ये वाच्यम् वेद वै शक्यते शारीर शिव श्रुतेः श्रूयते स एव सति सत्यं संभवति समाप्तम् सम्भवति सर्वं सर्वत्र सर्वाणि सा सू सू० सूत्रेण सोम्य स्यात् स्यादिति ह वा होवाच

Bibliographic information