सिंहसिद्धांतसिंधुः, Volume 3

Front Cover
Rājasthāna Prācyavidyā Pratiṣṭhāna, 1970 - Tantrism

From inside the book

Contents

Section 1
1
Section 2
4
Section 3
9

6 other sections not shown

Other editions - View all

Common terms and phrases

१० ११ १६ १६६ २६ ३६ ४६ ५६ ६१ ६२ ६३ ६५ ६६ ६७ ७६ अत्र अथ अथवा अस्त्राय इति विन्यस्य इति सम्पूज्य ऋषये नमः एवं ऐं कवचाय कुरु कृत्वा के क्रमात् गायत्री चैव जायते ततः ततो तत्र तथा तन्मध्ये तस्य ति तु ते तेन दक्षिणे दत्वा दिने दुर्गा देवता देवि देवी देवेशि ध्यात्वा नम नमो नाभौ नेत्राय न्यसेत् पञ्च परम् पातु पुनः पुस्तके पूजयेत् पृष्ठ प्राग्वत् प्राणायामत्रयं कृत्वा प्रादक्षिण्येन प्रिये प्रोक्ता बीजं ब्रह्मा भवति भवेत् मध्ये मन्त्रवित् मन्त्री मन्त्रेण मम मा० माया मुखे मूलेन मे यः यजेत् यथा यदि यो लिखेत् वँ वा वामे वाऽपि विद्या विधाय विलिख्य वौषट् शक्ति शारदातिलके शिखायै वषट् शिरसि शिरसे स्वाहा शेषः श्रथ प्रयोगः श्री षट् सदा संशयः सह सा साधकः सारसङग्रहे स्वरूपम् स्वाहा स्वाहेति हि हुं हुँ फट् हुत्वा हृदयाय नमः हृदये हृदि ह्रीं ेन

Bibliographic information