शुद्धाद्वैतमार्तंडः

Front Cover
Chowkhamba Sanskrit Book-Depot, 1906 - Vaishnavism - 107 pages
Two works, with commentary, on Vaishnava theology.

From inside the book

Contents

Section 1
1
Section 2
13
Section 3
30

4 other sections not shown

Common terms and phrases

अतः अत एव अतो अत्र अन्यथा अपि अर्थस्तु अहं आहुः इति वाक्यात् इति शेषः इत्यर्थः इत्यादि इत्युक्तम् इदं एतेन एवं एवं सति एवञ्च एवेति एष कथं कारणं कारणे कार्य किं किञ्च किन्तु कुतः खल्विदं घटे चेन्न जगतः जगतो जगत् जीवस्य ज्ञेयम् ततः ततो तत् तत्र तत्र यथा तत्राहुः तथा तथाच तथाहि तदा तदुक्तं तदेव तद् तया तर्हि तस्य ति ते तेन तेषां त् दिक् द्वितीये न तु ननु नाम निबन्धे निरूपितम् निरूपिता पक्षे पद्ये परं पुरुषः पुरुषोत्तमस्य पूर्व पृथिवी प्रतीयते बहु ब्रह्म ब्रह्मणो ब्रह्मेति ब्रह्मैव भक्तानां भगवान् भवति भवतीति भावः भावो भेद भेदो मते मम मां माया म् यः यतः यतो यत् यत्र यथा यदि यदिदं यद् या ये यो रूपं लोके वा वाच्यम् विकारो विद्धि विषयता वेद व्योमन् शक्ति शरीरं श्री श्रुतेः श्रुतौ श्रुत्या सति सत्यं सदा सर्व सर्वत्र सर्वस्य सर्वे सर्वेषां सह सा सूत्रं स्यात् स्वमते स्वयं हि

Bibliographic information