Lalitavistarākhyā Caityastavavr̥tti

Front Cover
Bhuvanabhadraṅkara Sāhitya Pracāra Kendra, 1990 - Jaina Āgama - 541 pages
Classical commentary, with Municandrasūri's Pañjikā and Bhadraṅkarasūri Bhadraṅkarī supercommentaries, on the Āvassaya portion in Mulasutta, Jaina Agama.

From inside the book

Common terms and phrases

अतः अत एव अतो अत्र अथ अथवा अन्यथा अपि अर्थात् अर्हन्तो आह इति इत्यर्थः इत्यादि इह उच्यते एतत् एते एवं एवं च एवेति एष कथं कथमिति कथ्यते करोति कर्म कायोत्सर्ग कारणं कार्य किं किञ्च किमित्याह कुत इत्याह कृत्वा क्रिया घटः चेत् चेदुच्यते ज्ञानं ज्ञेयः ज्ञेयम् टी टी० तं ततः ततो तत् तत्र तथा च तथापि तथाहि तदा तद् तस्य ति तु ते तेन तेषां दर्शन धर्म धर्मस्य न च न भवति ननु नमः नमो नाम नास्ति नैव पं० परन्तु पुनः पूर्व प्रति फलं भगवतां भगवन्तः भवतीति भवतु भवन्ति भवेत् भावः यः यतः यतो यत् यत्र यथा यदा यदि यस्य या ये येन येषां यो वचनं वर्त्तते वस्तु वा विना विशिष्ट सति सदा सन्ति सर्व सर्वत्र सर्वथा सर्वे सह सा सामर्थ्य स्यात् स्वयं हि हेतु અને એક કરી છે છે કે જૈન તથા તે તો થાય નથી પણ પૂ માટે શ્રી

Bibliographic information