वेदान्तपरिभाषा

Front Cover
Sampūrṇānanda-Saṃskr̥ta-Viśvavidyālaye, 2000 - Advaita - 533 pages
Treatise, with Vedāntaparibhāṣāmaṇiprabhā and Vedāntaparibhāṣāśikhāmaṇi commentaries, on the epistemology of the Advaita philosophy.

From inside the book

Common terms and phrases

अतः अत एव अत्र अन्यथा अपि अयं अस्य आह इति चेत् इति भावः इति वाच्यम् इत्यत्र इत्यर्थः इत्यादि इत्याशङ्क्य इत्याह इदं उच्यते एवं कथं किं किञ्च किन्तु घटः घट इति घटो चेति चेत् चैतन्यं जायते ज्ञानं ज्ञानस्य तच्च ततश्च तत्र तत्रापि तत्रेति तत्रैव तथा च तथा सति तथा हि तथापि तदा तदेव तर्हि तव तस्मिन् तस्य तस्या तस्यैव तेन तेषां दोष द्वितीयं न च न चेति न तु न स्यात् न स्यादिति ननु नन्विति नन्वेवमपि नहि नातिव्याप्तिः नाद्यः नापि नास्ति नास्तीति नेति नेदं पक्षे परममूले परिभाषा पर्वतो पुरुष प्रति प्रतिज्ञायां हेतुमाह प्रत्यक्षं प्रत्यक्षत्वं प्रथमं प्रमाणं बोध्यम् ब्रह्म ब्रह्मणो भवति मते मनस यः यत्र यथा यदा यदि यद्यपि यद्वा यस्य या यावत् येन यो रजतं रजतमिति रजतस्य रूपेण लक्षणा लाघवेन वा वाक्यस्य वाक्ये विना विरोध वेति व्यभिचार शङ्कते शेषः स च सति सतीत्यर्थः सत्त्वात् सत्त्वेन सम्भवति सर्वं सर्वत्र सह सा सिद्धान्ते सोऽयं स्यादिति वाच्यम् स्यादित्याशङ्क्य हेतुः हेतुमाह

Bibliographic information