Bhāgavr̥tti-saṅkalanam: Bhartr̥haryupanāmakena Vimalamatinā viracitāyā aprāpyamāṇāyā bhāgavr̥ttyākhyāyā Aṣṭhādhyāyī-vr̥ttyā uddharaṇānāṃ saṅkalanam

Front Cover
Bhāratīya-Prācyavidyā-Pratiṣṭhānam, 1964 - 53 pages

From inside the book

Common terms and phrases

१० ११ १२ १२६ १३ १४ १५ १६ १७ १८ २० २१ २४ २६ २८ ३१ ३४ ३८ ४० ४६ ५१ ६० ६३ ६४ अत एव अत्र अपि अयं अष्टाध्यायी अस्मिन् आजघ्ने इति भागवृत्तिः इतिहास भाग इत्यत्र इत्यर्थः इत्याह इह उ० वृ० पृ० उच्यते उद्धरणमिदं एवं ओरियण्टल कथं कथम् कर्तृ कर्मणि काशिका काशी की कृति के गायत्री ग्रन्थे टि० टीका तत्र तथा च तथा हि तन्मते तर्हि तस्य तिङन्त० तेन दुर्घटवृत्तिः दृश्यते द्र० द्रष्टव्यम् द्वि० सं० धातुवृत्तिः न भवति पं० पठ्यते परिभाषा परिभाषावृत्तिः पाठः पाठो पाणिनि पुरुष पृ० १२ पृष्ठ प्राचीन भर्तृहरिणा भवतीति भा० १ भाग १ भाग २ भागवृत्तिकारः भागवृत्तिकारस्तु भागवृत्तिकृता भागवृत्तौ तु भारतीय भावः भाषायां भाषायामपि भाष्ये मन्यते महाभा० यथा वक्तव्यम् वर्तते वा वा० वाङ्मय व्याकरण व्याकरणशास्त्र का इतिहास व्याख्यातम् शास्त्र का इतिहास श्रीधरो षष्ठी सं० व्या० संकलनम् संक्षिप्तसार संक्षिप्तसारटीका संक्षिप्तसारवृत्तिः सति सन्धि० संस्कृत व्याकरणशास्त्र का सूत्रे स्यात् हि हे

Bibliographic information