संस्कृतव्याकरणशास्त्रे नागेशस्य सिद्धान्ताः: नागेशव्याख्यातसंस्कृतव्याकरणशास्त्रीयवाङ्मयान्तर्गतकतिपयविशिष्टस्थलानां विवेचनम्

Front Cover
Contribution of Nāgeśabhaṭṭa, fl. 1670-1750, to Sanskrit grammar; a study.

From inside the book

Contents

Section 1
4
Section 2
33
Section 3
98
Copyright

4 other sections not shown

Other editions - View all

Common terms and phrases

अतः अत एव अतएव अत्र अथ च अथवा अनया अनुभूयते अनेन अपि अयं अयमेव अयम् अर्थः अर्थस्य अर्थात् अर्थे अवश्यं अस्ति अस्माकं अस्मिन् अस्मिन् प्रसंगे अस्य अस्यां आसीत् इत्थं इत्यत्र इत्यपि इत्यस्ति इत्यस्य इदं इमां इयं इव ई० उक्तरीत्या एवं च एवमेव एवम् एषां कथयति कथ्यते कदाचित् करोति कर्तुं कारणम् किमपि कृते कृत्वा केवलं केवलम् कोऽपि क्रियते जाते जायते तत् तत्र तथा च तथापि तदा तर्हि तस्य तिष्ठति ते तेषां दृश्यते दृष्ट्वा न तु न भवति नागेश नागेशस्य नागेशेन नास्ति नैयायिका पदार्थ परंतु परस्परं परिभाषा पृथक् प्रकरणे प्रति प्रत्युत फलतः बालकस्य भवति इति भवन्ति भविष्यति भवेत् मते मत्वा मनसि मन्यते यः यतः यत् यत्र यथा यदा यदि यद्यपि यस्य यावत् येन वक्तुं वयं वर्तते वा वाक्यार्थः वाक्यार्थस्य वाक्ये विद्यते विना वैयाकरणैः शक्तिः शक्नोति शक्यते शाब्दबोधः श्रुत्वा श्रोता श्रोतुः सः स एव स च संगच्छते सति सन्ति संबन्ध संभवति सर्वथा सह सा सिद्ध्यति सूत्रस्य सूत्रे स्थाने स्थितौ स्यात् स्वयमेव स्वीकरोति

Bibliographic information