Mīmāṃsā slokavārtika ; with the commentary Kasika of Sucaritamiśra

Front Cover
CBH Publications, 1990 - Mimamsa - 517 pages

From inside the book

Other editions - View all

Common terms and phrases

अतः अत आह अत एव अतो न अत्र अथ अपि अपिच अयं अयमभिप्रायः अयमर्थः अस्ति इति इत्याह इदं इदानीं इह एव एवं हि एवेति कथं कल्प्यते किं किञ्चिद् किन्तु केन क्वचित् खलु गृह्यते चेति चेत् चेद् जायते ज्ञानं ज्ञानस्य तच्च ततः ततो तत् तत्र तत्रापि तथा तथापि तथाहि तदपि तदयुक्तम् तदा तदिह तदेव तद् तन्न तर्हि तस्मादिति तस्माद् तस्य तावत् तावद् ति तु ते तेन तेषां दर्शयति दृश्यते दृष्टं धर्म नः न च न तु नच नचेति नतु ननु नहि नाम नेति परिहरति पाठः पुनः पूर्वं प्र प्रति प्रत्यक्षं प्रमाणं प्रमाणम् प्रामाण्यं फलं भवति भवतीति भविष्यति भवेत् भावः भाष्यं भाष्यकारेण मन्यते मन्यन्ते मा मिति यः यत् यत्तु यत्र यथा यदा यदि यद् यद्यपि यस्य या युक्तं युक्तम् युज्यते ये येन यो लोके वक्ष्यति वस्तु वा वाक्यं वेति वेद शक्यते सति सत्यं सत्यम् सम्बन्धः सम्भवति सर्व सा साध्यते सिद्धं सिध्यति स्यात् हिंसा हेतुः

Bibliographic information