Manaścikitsā-vijñāna-bhūmikā

Front Cover
Śrīlālabahāduraśāstrī-Kendrīya-Saṃskr̥ta-Vidyāpīṭham, 1981 - Ethnopsychology - 96 pages
Comparative study of Indian and Western psychology.

From inside the book

Contents

Section 1
1
Section 2
7
Section 3
18
Copyright

4 other sections not shown

Other editions - View all

Common terms and phrases

MICHIGAN LIBRARIES अचेतनं अचेतनस्य अतः अत एव अत्र अथवा अनुभवति अनुभूयते अनेन अन्ये अपि अयं अयमस्ति अयम् अस्ति अस्मिन् अस्य अहं आत्मानं आसीत् इड इति इत्यस्ति इदं इदम् इव उत्पद्यते उपचारः एकः एगो एते एवं एवं च एव भवति एवमेव कथं करोति काम कारणम् किं किन्तु किम् केचित् केनाऽपि कोऽपि क्रियते गच्छति चिन्ता चेतनं मनः जनः जनयति जानाति जायते जीवनस्य जीवने तं तत् तत्र तथा तथापि तथैव तदा तदेव तद् तस्य तिष्ठति ते तेषां दृश्यते न च न तु न भवति न हि नाम नास्ति परिभाषा पुनः पुनरपि पुरुषः प्रति प्रवृत्तिः भयं भवति भवन्ति भवेत् मते मन मनसः मनसा मनसि मनसो मनुष्यः मनो मन्यते मानवः मे यः यतो हि यत् यत्र यथा यदा यदि यद् या ये येन लभते लोके वा विद्यते विधिः विधिना विना व्यवहरति व्यवहारः शक्यते शरीरं शरीरे सः सति सन् सन्ति समाजे सम्पद्यते सम्बन्धः सम्भवति सर्वं सर्वत्र सर्वमपि सर्वेषां सर्वेऽपि सह सा सुखं सुखम् सुखाय स्वस्थः स्वास्थ्यं

Bibliographic information