Nyāyakusumāñjaliḥ

Front Cover
Śrīmadaṇṇayāryamahādeśikavidvatsabhā, 1979 - God - 285 pages

From inside the book

Contents

Section 1
1
Section 2
4
Section 3
5

9 other sections not shown

Other editions - View all

Common terms and phrases

existence God's Vedas अत एव अतो अत्र अथ अन्यथा अपि अस्ति अस्तु अस्य आह इति चेत् न इति भावः इति शङ्कते इत्यत्राह इत्यर्थः इत्याह ईश्वरे उत एतेन एवं एवेति कथं का कार्य कार्यस्य किं किन्तु कुत को क्वचित् चेत्-न ज्ञानं तं ततः ततो तत् तत्र तत्रापि तथा च तथा हि तथापि तथापीति तदा तदानीं तदेव तया तर्हि तस्मात् तस्मादिति तस्य तस्याः ति तुल्यम् ते तेन दिति दूषयति दृश्यते दोष द्वितीयः न च न चेति न तु न स्यात् न स्यादिति न हि न हीति ननु नन्विति नापि नाम नायं नास्ति नास्तीति निराकरोति नेति परिहरति पुनः पूर्वं प्रकृते प्रति प्रमाणं प्रमाणमिति प्रमाणम् प्रमाणाभावात् प्रागेव प्रामाण्यं भवति भवतीति भावना मिति यत् यत्र यथा यदा यदि यद्वा यस्य यावत् युक्तम् येन यो लोके वक्तुं वा न विकल्प्य विना विपक्षे विरोध विशेष विषय वेति वेद व्यभिचार शक्ति शङ्का शेषः स एव सति सत्यपि सर्वत्र सर्वदा सा सिद्धे स्यादिति भावः स्यादित्यत्राह स्यादेतत् स्यादेतदिति हेतुः

Bibliographic information