Kāvyaśāstravimarśaḥ: Saṃskr̥ta, Volume 1

Front Cover
Mayaṅka Prakāśana, 1999 - Literature - 646 pages

From inside the book

Common terms and phrases

viii अतः अतो अत्र अथ च अनेन अपि असौ अस्मिन् अस्य आचार्याः इति इयं ई० एव कविना काव्यप्रकाश काव्यप्रकाशस्य काव्यस्य काव्यस्याऽऽत्मा काव्यालङ्कार काव्ये काव्येषु कुन्तकेन कृतः कृतम् कृतयः कृता कृत्वा केचन केवलं गण्यते गुणाः ग्रन्थस्य ग्रन्थस्याऽस्य ग्रन्थे जगाद जायते टीका डा० तं तत्र तथा तथापि तथैव तदनन्तरं तमे तस्य तु ते तेन प्रोक्तम् तेषां दण्डिना दण्डी दश द्वौ ध्वनिं ध्वनेः ध्वन्यालोक ध्वन्यालोकस्य न च नाट्यशास्त्रस्य नाम निम्नप्रकारेण निरूपणं परं परन्तु परिच्छेदे पुनः पृ० प्रति प्रतिपादितम् प्रतीयते प्रथमं प्रसिद्धा प्रोक्ता बभूव भवति भवन्ति भामह भामहेन भामहो भेदा मम्मटेन महत्त्वं महत्त्वम् यत् यत्र यथा यदि यद् यद्यपि रचना रसः रसस्य रसानां रीतीनां लक्ष्यते लिखितम् लिखिता लिलेख लेखकेन लोके वर्णनं वर्तते वर्तन्ते वर्तमानसमये वा वामनेन विद्यते विना विवेचनं विश्वनाथेन विस्तरेण विहितम् विहिता वृत्ति वैदर्भी व्याख्या शक्यते श्लोकाः संख्या सन्ति समय समयश्च समुपलभ्यते सम्भवति संलक्ष्यते सह सा स्थाने हि

Bibliographic information