Sutrabhasyarthatattva, Volume 2

Front Cover

From inside the book

Contents

Section 1
1
Section 2
6
Section 3
56

4 other sections not shown

Other editions - View all

Common terms and phrases

१४ अतः अत एव अतो अत्र अथ अपि अविद्या अस्ति अस्य आत्मा इति च इति चेत् इति न इति वा इत्यादि इत्यादिना इदं इमानि भूतानि जायन्ते इह ईश्वर एवं एवम् एष कथं कथम् का कारणत्वं कारणम् किं तर्हि किं तु केचित् केवलं खं गम्यते गौ छां जगज्जन्मादि जगज्जन्मादिकारणत्वं जगतः जगतो जगत् जन्म जन्मादि जन्माद्यस्य यतः जायते तच्च तत् तत्र तत्रैव तथा च तथा हि तथापि तदेवं तद् ब्रह्म तस्मात् तस्य तावत् ते तेन तेषां तै न च न तु न वा न हि ननु नापि नाम पा पुनः पृथिवी प्रति प्रमाणं प्रमाणम् बृ ब्रह्मजिज्ञासा ब्रह्मणः ब्रह्मणो ब्रह्मैव भवति भा भावः भाष्ये मा मायया माया मुं यतो वा इमानि यत् यत्र यथा यद्यपि येन लक्षणं लोके वस्तु वा इमानि भूतानि विद्यया वे वेद वै व्योमन् शक्यं शक्यते श्रुतिः श्रुत्यैव सति सत् सत्यं सर्व सर्वज्ञः सू सूत्रे स्यात् स्वरूपं स्वेन

Bibliographic information