रूपमालाविमर्शः: श्रीमत्परमहंस-परिव्राजकाचार्य-विमलसरस्वतीविरचितायाः-रूपमालायाः विवेचनात्मकमध्ययनम्

Front Cover
Critical study of the Rūpamālā of Vimalasarasvatī, 12th cent., exegesis of Pāṇini's Aṣṭādhyāyī, Sanskrit grammatical treatise.

From inside the book

Contents

Section 1
1
Section 2
9
Section 3
28

6 other sections not shown

Common terms and phrases

१० अतः अत एव अत्र अथ अनन्तरं अपि अस्य आसीत् इति इति व्याख्यानं इति सूत्रे इतिसूत्रेण इत्थं इत्यत्र इत्यनेन इत्यस्य इत्यादि इत्युक्तम् इत्युक्त्वा इत्येवं एवं एवञ्च कर्मणि का० काशिका काशिकायाम् किं किन्तु कृतः कृतम् कृते केवलं क्रमेण ग्रन्थकृता ग्रन्थस्य ग्रन्थेऽस्मिन् डा० त० मा० ततः तत्र तथा तथा च तथापि तथाहि तथैव तद्यथा तस्य तानि ति तु ते तेन तेषां दर्शितम् दृश्यते द्र० धातवः नाम नास्ति नैव पं० परं परन्तु परिभाषा परे पूर्वं पृथक् प्र० कौ० प्रक्रियाकौमुद्यां प्रक्रियाग्रन्थेषु प्रतिपादितम् प्रतीयते प्रथमं प्रायेण भगवता भवति भवन्ति म० भा० महाभाष्ये मा० सू० यतो हि यत् यत्र यथा यद्यपि येषां रु० रू० मा० भाग रूपमाला रूपमालाकृता रूपमालायां रूपाणि रूपावतारे वक्तव्यम् वर्तते वा वा० वाराणसी वार्तिकानां विद्यते विधीयते विषये विहितः व्याख्यातम् व्याख्यातानि व्याख्यानं व्याख्यानं दृश्यते व्याख्याय शब्दानां सः सं० सन्ति सह सि० कौ० सू० सिद्धान्तकौमुद्यां सूत्रस्य सूत्राणां सूत्राणि सूत्रे स्थाने स्यात् स्वीकृतः स्वीकृतम् हि

Bibliographic information