Svara-maṅgalā: Rājasthāna Sāhitya Saṅgamasya ṣāṇmāsikī sanskr̥ta patrikā, Volume 6

Front Cover
Rājasthāna Sāhitya Saṅgamaḥ (Akādamī), 1980 - Sanskrit philology

From inside the book

Other editions - View all

Common terms and phrases

१० १२ अकादमी अतः अत एव अत्र अनेन अपि अस्मिन् अस्य इति इदं इव एक एव एवमेव कथं कर्म का कालिदास काव्ये किं किञ्च किन्तु किमपि की कृतः कृते कृत्वा के केचन केवलं को कोऽपि क्रियते खलु जयपुर जायते डा डॉ तं तत् तत्र तत्रैव तथा तथापि तथाहि तथैव तदा तर्हि तस्मात् तस्य तां तु ते तेन तेषां तेषु त्वं दर्शन दृश्यते न तु न हि नाम नास्ति ने नैव पञ्च परं परन्तु पाणिनि पुनः पुष्करे पूर्व पृ प्र प्रकारेण प्रति प्रतीयते प्रयोगः भगवान् भवति भवन्ति भवेत् भारतीय भाषा मम मया में यः यत् यत्र यथा यदा यदि यद् यद्यपि यस्य या ये येन यो राजस्थान राम रामायणं लोके वर्तते वा विद्यते वेद वेदे व्याकरण शक्ति शक्यते शब्दस्य शर्मा श्रासीत् श्री सति सन्ति सम्प्रति सर्वत्र सर्वे संस्कृत संस्कृतस्य सह सा साहित्य सूर्य से स्म स्यात् हिन्दी

Bibliographic information