Vedāntakośaḥ

Front Cover
Copies can be had from the author, M.V. Sitaraman, 1993 - Vedanta - 120 pages

From inside the book

Contents

Section 1
1
Section 2
52
Section 3
64

1 other sections not shown

Common terms and phrases

अतः अत एव अत्र अथ अथवा अध्यायः अन्यत्र अन्ये अपि च अयं अर्थः अर्थात् अस्ति अस्मिन् अस्य अहं आख्यायिका आत्मनः आत्मा आत्मानं आरभ्यते आह इति च इति चेत् इत्यत्र सूची द्रष्टव्या इत्यर्थः इत्यादि इदं इव इह ईश उक्तं उच्यते उपासनं एकं एतत् एव एव इति एव च एष कठ कथं कर्म किं किंचित् केचित् केन क्रियते गायत्री गीतासु छा छान्दोग्ये ज्ञानं टीका तं ततः तत् तत्र तत्र तत्र तत्र भाष्ये तथा तथा च तथापि तर्हि तस्मात् तस्य तानि तावत् ते तेषां तै न च न तु न हि ननु नापि नाम नास्ति पठ्यते परं परमात्मा परिभाषा पुनः पुरुषः पूर्वं प्र प्रति प्रमाणं प्राणः फलं बृ ब्र ब्र.सू ब्रह्म ब्रह्म इति ब्रह्मणः भ.गी भवति भवन्ति भाष्यं द्रष्टव्यम् भाष्ये व्याख्यातं मनः मनु मा माया मु यत् यत्र यथा यदि यद्यपि ये यो वा विदुः विद्यायां वेद वै शास्त्रं श्रूयते सति सत्यं सर्वं सा सू सूत्रभाष्ये स्था स्यात्

Bibliographic information