Ślokasiddhāntakaumudī, Volume 2

Front Cover
Sampūrṇānanda-Saṃskr̥ta-Viśvavidyālayaḥ, 1982 - Sanskrit language

From inside the book

Contents

Section 1
1
Section 2
5
Section 3
11

33 other sections not shown

Other editions - View all

Common terms and phrases

१० १२ १५ १६ १७ २१ ६० ६६ अत्र अथ अयं आदि इति इत्यपि इत्येके इष्यते इह उच्यते उदात्ता एव कः कथं कथ्यते कर्तरि कर्मणि किच्च कित् कृते क्रमाङ्कः क्रमात् क्रियते क्रिया ग० गतो गतौ गुणः गुणो च भवेत् जनः जायेत णौ ततः ततो रूपं तत् तत्र तथा तदा तस्मात् तस्य तिङन्ते तु ते तेन तौ त्वं दीर्घः धातवः धातुः धातोः धातोश्च न जायते नपुंसके नहि नित्यं नैव पं पक्ष पक्षे पदं पदम् पदे परस्य परे पश्चात् पुनः पुंसि पूर्ववत् प्रकीर्तितः प्रत्यये प्रयुज्यताम् प्रयुज्यते प्रवर्तते प्रोक्तः बुधैः बुध्यताम् भवति भविष्यति भवेद् भावे यः यत्र यदा यम रूपं स्यात् लटि लट् लिङ् लिटि लुङि लुङ्पदम् लुटि लोपो वदेत् वर्तते वा वा० विकल्पतः विकल्पेन विग्रहे विधीयते विभाषा वै शब्दे षत्वं सः स च सदा सनि सन् सन्ति सर्वत्र सस्य सा साध्यते सार्वधातुके सूत्र सूत्रेण स्तः स्त्रियां स्मृतः स्मृतम् हि हिंसायां हिंसायाम् ह्रस्वो

Bibliographic information