Malavikagnimitra: with the ancient commentaries of Nilakanta and Katayavema

Front Cover
Sri Vani Vilas Press, 1908 - 158 pages
 

Selected pages

Other editions - View all

Common terms and phrases

अज्ज अज्जउत्तो अतः अत्र अथवा अयं अलं अहं अहो आत्मगतम् इअं इत इति इत्यर्थः इदं इदो इरावती इव उण उभे उभौ एदं एव एवं एव्व एष एसो कञ्चुकी कथं कहं किं किल कृत्वा केवलं खलु खु गच्छ गणदासः गृहीत्वा जं जनान्तिकम् जयतु जयसेना जाव जेदु णं तं ततः ततः प्रविशति तथा तथापि तदा तदो तव तस्य तह ता तावत् तु तुमं ते तेन हि त्वं दाणिं दाव दे देव देवः देवि देवी देवीं देवीए देव्या धारिणी ननु नाम नाम सन्ध्यङ्गमुक्तं भवति निपुणिका निष्क्रान्ता पदं परिव्राजिका पश्य पुनः प्रति प्रतीहारी प्रथमं प्रविश्य भगवति भट्टा भट्टिणो भर्ता भव भवं भवान् भो मं मए मन्ये मम मया मयि मा मां मालविआ मालविका मे यः यथा यदि यस्य राजा वकुलावलिका वयस्य वा वि विअ विदूषकः विलोक्य वो सखि सखे सती सर्वे सह सा साधु से हला हि हे drama Kalidasa king Malavika queen Sakuntala Vidushaka Vikramorvasiya

Bibliographic information