Padmapurāṇam: Bhūmi-svarga-Brahmanāmabhirdvitīyatr̥tīyacaturthakhaṇḍaḥ sahitam dvitīyo bhāgaḥ

Front Cover
Caukhambā Saṃskr̥ta Sīrīja Āphisa, 2007 - Hinduism

From inside the book

Common terms and phrases

१० ११ १२ १३ १४ १५ १६ १७ १८ २० २१ २२ २३ २४ २५ २६ ३० ३१ ३२ ३३ ३६ ४६ अथ अशोक इति इति श्रीपाद्मे महापुराणे एवं कथं कर्म किं कुरु कृतं कृत्वा गच्छति गत्वा चैव जायते तं ततः ततो ततो गच्छेत तत्र स्नात्वा तथा तथैव च तदा तव तस्य तां तीर्थं तु ते तेन तेषां त्वं त्वया दानं दृश्यते दृष्ट्वा देवी द्विज द्विजोत्तम द्वितीये भूमिखण्डे धर्मात्मा न च न संशयः नरः नरो नाम नास्ति नित्यं नैव परं परमं परित्यज्य पापं पितरं पुण्यं पुत्रं पुनः पुरा प्रति प्रवक्ष्यामि फलं ब्रह्मा भक्त्या भवति भविष्यति भवेत् भारत मम मया महात्मनः महाप्राज्ञ महाभाग महामते महाराज महीयते मां मे यः यत्र यथा यदा यदि याति यान्ति ये येन यो राजा राजेन्द्र लभते लभेत् वा विप्र विष्णु वै शृणु श्रुत्वा सदा समासाद्य सर्वं सर्वदा सर्वे सह सा साम्प्रतम् सूत उवाच स्थानं हि

Bibliographic information