Granthibhaṅga

Front Cover
Sampūrṇānanda-Saṃskr̥ta-Viśvavidyālayaḥ, 1982 - Hindu logic - 535 pages
Classical commentary, with a 12th century supercommentary, on Gautama's Nyāyasūtra, aphoristic work of the Nyaya school in Hindu philosophy.

From inside the book

Contents

Section 1
1
Section 2
10
Section 3
10

29 other sections not shown

Other editions - View all

Common terms and phrases

१० १४ अतः अत एव अत्र अथ अपि च अपि तु अष्टाध्यायी आह इति इत्यादि इव इह उच्यते एवं एवेति एष कथं कथम् कर्म कल्प्यते कश्चित् कार्यं किं किन्तु को क्रियते क्वचित् गृह्यते चेत् चेद् ज्ञानं ज्ञानस्य तच्च ततः तत् तत्र तत्रापि तथा च तथापि तथाहि तदपि तदा तदुक्तम् तदेव तद् तर्हि तस्मात् तस्मान्न तस्मिन् तस्य तावत् ति ते तेन तेषां दृश्यते दोषः न च न तु न हि ननु नापि नाम नास्ति नास्तीति न्या० पुनः पुरुष पूर्वं पृ० प्र० वा० प्रति प्रतीयते प्रत्यक्षं प्रमाणं प्रमाणम् प्रामाण्यं फलं ब्रह्म भवति भवतीति भवतु भवन्ति भवितुमर्हति भविष्यति भवेत् भा० मा मिति यः यजेत यतः यत् यत्तु यत्र यथा यदपि यदा यदि यद् यद्यपि यस्य या युक्तः युक्तम् येन यो लोके वस्तु वा विद्यते विना विशेषः विषये वेति वेद वेदे वै शक्यते शब्दः शब्दस्य शब्दे श्लो० वा० स एव सति सत्यम् सम्बन्धः सर्वत्र सर्वदा सह सा सू० स्यात् स्वतः

Bibliographic information