Nyayaratnamala, (Bhattamatanusari prakaranam)

Front Cover
Banaras Hindu Univ., 1972 - Mimamsa

From inside the book

Contents

Section 1
1
Section 2
31
Section 3
1

22 other sections not shown

Other editions - View all

Common terms and phrases

अतः अत एव अतो अत्र अत्रेदं बोध्यम् अथ अन्यथा अपि आह इति इत्युच्यते उच्यते एतेन एवं एवञ्च कथं कथनम् कर्म कल्प्यते कार्यं कार्यमिति किं किन्तु केन चेत् जायते ज्ञानं तं तच्च ततः ततश्च ततो तत् तत्र तत्रापि तथा च तथाहि तथाऽपि तदपि तदा तदेव तन्न तर्हि तस्य ति ते तेन तेषां त्यत्र दूषणम् दृश्यते दोषः न च न तु न हि ननु नाम नास्ति नियमः नियोज्यः निरूपणम् न्यायेन पदानां पदार्था पदार्थानां पा पु पूर्वं पृ पृ० पृष्ठ प्रकृतौ प्रति प्रतिपादनम् प्रतीयते प्रथमं प्रमाणम् प्रयोजकम् प्रामाण्यं फलं फलस्य बाधः भवति भवतीति भवेत् भा भावना मा मिति मी मु यः यत् यत्तु यत्र यथा यथोक्तं यदा यदि यद्यपि यस्य यागस्य युक्तम् येन यो लक्षणया वा वाक्यं वाक्यार्थ विधीयते विधेः विनियोगः विशेषः विषयः वेति शंका शक्यते शब्दस्य शा श्लो सं स च सति संभवति सम्भवति सर्वत्र सर्वेषां सा सा च सूत्र स्यात् स्यादिति स्वतः स्वरूपेण

Bibliographic information