Śrīmadvālmīkirāmāyaạm: Uttarakāṇḍam

Front Cover
Uttara Pradeśa Saṃskr̥ta Saṃsthāna, 1997 - Rāma (Hindu deity)
Classical work; Critical edition with commentaries and notes.

From inside the book

Contents

Section 1
1
Section 2
57
Section 3
138
Copyright

10 other sections not shown

Other editions - View all

Common terms and phrases

१० ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३ क ३० ३१ ३२ ३३ ३४ ३५ ३६ ३७ ३८ ३९ ४० ४१ ४२ ४३ ४५ ४६ ४९ अथ इति इति श्रीगोविन्दराजविरचिते इत्यर्थः इत्यार्षे श्रीमद्रामायणे वाल्मीकीये इव उवाच एवं कथं किं कृत्वा गत्वा चैव तं ततः ततो तत्र तथा तदा तव तस्य तां ति० तु ते तेन तेषां त्वं त्वया दृष्ट्वा नाम नित्यं पा० पाठः पुनः पुरा प्रति ब्रह्मा भविष्यति मणिमुकुटाख्याने उत्तरकाण्डव्याख्याने मम मया महात्मनः महाबाहो मां मे यत्र यथा यदि युद्धं ये राघवः राजा राम रामस्य रामेण रामो रावणः रावणो वा वाक्यं वाल्मीकीये आदिकाव्ये उत्तरकाण्डे वै शि० शेषः श्रीमद्रामायणभूषणे मणिमुकुटाख्याने श्रीमद्रामायणे वाल्मीकीये आदिकाव्ये श्रुत्वा स० सर्गः सर्व सर्वे संशयः सह सा सीता सौम्य स्म हि

Bibliographic information