Kātyāyanīyachandaḥsūtram: Ṣaḍguruśiṣya-Devayājñika-bhāṣyadvayasaṃvalitam : Vaidikacchandahparyālocanam ityākhyayā viśiṣṭayā bhūmikayā, pariśiṣṭabhāgena ca samanvitam

Front Cover
Vijayapresa, 1990 - Vedic language - 86 pages
Critical study of the Vedic metrics; includes Chandasūtra of Kātyāyana, with commentaries, on metrics in Vedic Sanskrit language.

From inside the book

Other editions - View all

Common terms and phrases

१० ११ १२ १५ १६ ३० अ० अत एव अतिजगती अत्र अथ अनुष्टुप् अष्टाक्षराः अस्या उदाहरणम् आर्ची आर्ची त्रिष्टुप् आर्षी आर्षी बृहती आसुरी इ० इत्यत्र इत्येवं उष्णिक् ऋ० ऋषिः एवं कृते गायत्री गायत्री विराट् गायत्री स्वराट् चेति च्छन्दांसि छन्दः छन्दसां छन्दांसि छन्दो छन्दोगानामपि जगती जगती भूरिक् जगती विराट् तत्र तथा च तथा चोक्तम् तथा हि तदुक्तम् तस्य तु ते तेन तेषां त्रयः त्रिपदा त्रिष्टुप् विराट् त्वा दृश्यते दे० देवता दे० यस्या देवी दैवी द्र द्र० द्र०ऋ० द्वादशक द्वादशाक्षरः द्वौ नम इति नाम नि० निचृत् न्यसेत् प० पंक्तिः पादः पादा पादो पादौ पिङ्गलः पृ० प्रथम प्राजापत्या प्रोक्ता ब० बृहती बृहती विराट् बृहती स्वराट् ब्राह्मी भवति भवन्ति भूरिक् मध्ये मन्त्राणां मन्त्रे मा मा० सं० यत्र यथा यदि यवमध्या यस्याः सा याजुषी यो वर्तते वा विपरीता वै व्यूहः व्यूहेत् शक्वरी शेषः ष० षडक्षरः संज्ञा सति सर्वत्र साम्नी स्यात् स्वराट्

Bibliographic information