Subālāvajratuṇḍam: nāṭakam

Front Cover
Paurastyabhāṣāgaveṣaṇahastalikhitagranthaprasādhanakāryālayaḥ, Keralaviśvavidyālayaḥ, 1971 - 35 pages

From inside the book

Other editions - View all

Common terms and phrases

अज अद्य अपि अयि अये अलं अहो आअच्छदि आगच्छति इति इदानीं इव उभौ परिक्रामतः एत्थ एदस्स एव एव्व एष एषा एसा एसो कथं करं करिष्यामि करोति कहं कहिं किं किमपि कीरिसो कुमारः खलु खु गच्छा गच्छावः गता गत्वा गौली चेटी जं तं ततः प्रविशति तत् तथा तद् तव तस्य तस्याः तस्स ता तावत् तिस्से तु तुए तुरिअतुरिअं तृतीयोऽङ्कः ते त्वया दाणि दाव दिट्ठो दीर्घ दीर्घपुच्छ दीसह दृश्यते दृष्टः दे द्वितीयोऽङ्कः न जानामि नाम निष्क्रान्तः पश्य पारिपार्श्विकः पाषाण० प्रथमोऽङ्कः भवतु भो भो भो वअस्स भो वयस्य मए मम मया महामूषिकः मा मां मे मो यथा यदि यद् वः वज्रतुण्ड वज्रतुण्डस्य वत्स वा वि विअ विचिन्त्य विदूषकः विलोक्य विसुमरिदं श्रुत्वा श्रूयते सखे सा सुखं सुबाला सूत्रधारः सो हजे हा हिअअं Adharin army comes dramatist enemy friend hero heroine hole Institute Kerala love mice mouse play Research satirical serpent Subālā Subālā's Vajratuṇḍa

Bibliographic information