Phalavatī: Jaiminīyasūtravr̥ttiḥ

Front Cover
Nāvalpākkam Tēvanātāccāriyar
Tañjapurī Sarasvatīmahāl Granthālayasya Nirvāhakasamityāḥ, 1978 - Mimamsa - 524 pages
Anonymous commentary on Jaimini's MimamĐsasutra, aphoristic work setting forth the tenets of the MimamĐsa school in Hindu philosophy.

From inside the book

Contents

Section 1
3
Section 2
5
Section 3
9

42 other sections not shown

Common terms and phrases

१ इति १० १ १० २ १० ३ १० ४ ११ १२ १३ १४ १५ १६ १७ १८ १९ २० २१ २२ २३ २४ २५ २६ २७ २८ २९ ३० ३१ ३२ ३३ ३४ ३५ ३७ ९ १ ९ ४ وو وو अतः अतो अतो न अत्र अथवा अध्याये पादे अधिकरणे अपि अपि वा अयं इति संदेहे इत्यर्थः इदं उत उत न एवं एव स्यात् कर्तव्यम् कर्म कर्मणि कारणात् किं किन्तु कुतः १ कुतो हेतोः कृत्वा क्रमाङ्कः सूत्राणामादिः अध्याये गायत्री चकारो हेत्वन्तरसमुच्चयार्थः चरुं चेत् जुहोति ज्योतिष्टोमे तत्र दृष्टान्तः तत्र संदिह्यते तथा तदयमर्थः तदा तस्मात् तस्य ति तुना तेन दक्षिणा देवता न तु नतु पश्यसि पादः पादे अधिकरणे पुढे पुटे पू पूर्वपक्षे प्रकृतौ प्रति प्रतीयेत प्रयोजनन्त्वनुष्ठानरूपम् भवति भवन्ति यजेत यथा यदि यदुक्तं यस्य वर्तते वा वाकारः पक्षव्यावर्तकः विकृतौ वै व्यावर्त्यते श्रूयते सति संयोगात् सि सिद्धान्ते तु सूत्राणामादिः अध्याये पादे स्वाहा हि

Bibliographic information