Jñānasāra

Front Cover
ŚrīJainadharmaprasāraka Sabhā, 1912 - Jainism - 81 pages

From inside the book

Contents

Section 1
3
Section 2
11
Section 3
16

18 other sections not shown

Other editions - View all

Common terms and phrases

१० ११ १२ १४ १७ अथ अपि अहो आत्मनि आत्मा इति यावत् इत्यर्थः इत्याह इव एकं एवं कथं करोति कर्ता कर्म कर्मणः कला का किं कृतं कृते क्रिया ग्राह्याः च पुनः चारित्रं चित्ते जव जवति जातं जावः जीवं जीवस्य जो ज्ञानं ज्ञानस्य तं ततः ततो तत् तत्र तथा तथैव तदेव तद्रूपो तया तर्हि तस्मात् तस्मिन् तस्मै तस्य तस्या तां तु पुनः ते तेन तेषां तेषु तैः त्वं दर्शयन्नाह धर्मः ध्यानं न तु न लिप्यते न विद्यते ननु नवति नावः नास्ति नैव नो परं परेषां पूर्वोक्ता प्रकारेण प्राप्नोति फलं ब्रह्म भवति भवेत् भावः मम मुनिः मुनेः साधोः मे यः यघा यज्ज्ञानं यत् यत्र यथा येन यदि यदुक्तं यस्य या याति ये येषां यो योगी रूपं लोके वर्तते वा वाऽथवा विना शुद्ध शेषः श्री सः स एव स तु सकल सति सन् सर्वत्र सर्वदा सर्वे सह सा साधुः सैव स्पृहा स्यात् स्वरूपं हि हे

Bibliographic information