Kāśikā

Front Cover
Saṃskr̥tapariṣat, Usmāniyāviśvavidyālayaḥ, 1981 - Sanskrit language - 788 pages
Commentary on Vāmana and Jayāditya's Kāśikā, which is in turn a 7th century commentary on Pāṇini's Aṣṭādhyāyī, Sanskrit grammar.

From inside the book

Common terms and phrases

अत अतो अत्र अत्र च अथ अन्यथा अपि आह इति न इति पाठः इत्यत्र इत्यधिकम् इत्यर्थः इत्यस्य इत्यादि इत्यादिना इत्याह इत्येव इदं इह इह तु उच्यते एव एवं तहि एवमपि कथं कथम् कर्तरि कर्तव्यम् कर्मणि कस्मान्न किं किम् कृते क्रियते गम्यते गृह्यते ग्रहणं ग्रहणम् च नास्ति ततः ततश्च ततो तत् तत्र तत्रापि तथा तथा च तथापि तदा तर्हि तस्य तावत् तृतीया ते तेन दर्शयति द्वन्द्वः द्वितीया धा न च न तु न भवति न भविष्यति न स्यात् न हि ननु च नास्ति नियमः पक्षे परिभाषा पा पाठ पुनः पूर्वं प्रति प्रतिषेधः प्रतीयते प्रत्ययः प्रयोजनम् प्रवर्तते प्रसङ्गः प्राप्नोति भवतीति भवत्येव भवन्ति भविष्यति भावः मन्यते मा यः यत्र यथा स्यात् यदा यदि यद्यपि यद्येवम् यस्य या यावता ये यो लुक् वक्तव्यम् वचनम् वर्तते वा विधीयते विभाषा व्या षष्ठी सञ्ज्ञा सति सत्यम् समासः समासे समासो समुदायस्य सम्भवति सर्वत्र सह सा सिद्धं सिद्धम् सूत्रे स्यादिति

Bibliographic information