The Panchatantra: A Collection of Ancient Hindu Tales in the Recension, Called Panchakhyanaka, and Dated 1199 A.D., of the Jaina Monk, Purnabhadra, Critically Edited in the Original Sanskrit by Dr. Johannes Hertel ...

Front Cover
Johannes Hertel
Harvard university, 1908 - Oriental literature - 298 pages
 

Other editions - View all

Common terms and phrases

24 Tale Frame-story Hindu text अतो ऽहं ब्रवीमि अत्र अथ अथवा अनेन अपि अपि च अप्य् अयं असौ अस्ति अस्य अहं अहम् अहो आस आह इति इत्य् इदम् उच्यते इव उक्तं च उक्ता उवाच एव एवम् एष कथं कथम् एतत् कथयति कथा कदाचिद् करोति करोमि कश्चिद् कस्मिंश्चिद् किं किं च किंचिद् किम् कृत्वा को गतः गत्वा गृहीत्वा तं तच तच् च तच् छ्रुत्वा ततः ततस् ततो तत् तत्र तथा च तदा तद् तन् तम् तया तव तस्मात् तस्य तावत् तावद् तिष्ठति तु ते तेन तेषां त्वं त्वम् त्वया दमनक आह दृष्ट्वा देव नाम नास्ति पक्षी परं पिङ्गलक पुनर् प्राह प्रोवाच भद्र भवता भवति भवान् भविष्यति भो मम मया मां माम् मे यः यतः यतो यत् यथा यदि यद् यद्य् यन् यस्य यावत् यावद् ये येन यो राजा वा श्रुत्वा सर्वे सह सा साधु सो ऽब्रवीत् स्म स्यात् स्वयम् स्वामी हि ऽपि ऽप्य् ऽयं ऽयम्

Bibliographic information