Sutrabhasyarthatattva, Volume 1

Front Cover

From inside the book

Contents

Section 1
2
Section 2
5
Section 3
9

4 other sections not shown

Other editions - View all

Common terms and phrases

१० अतः अत एव अतो अत्र अथ अथातो अपि अवगतिपर्यन्तं अविद्या अस्ति अहं आत्मा आत्मा च इति च इति भावः इति हि इत्यत्र इत्यपरे इत्यादि इत्यादिना इदं इह उच्यते एवं कथं कर्म कर्मणि का किं तर्हि किमपि केचित् केवलं क्रमो क्षीयते खलु गम्यते गी च ब्रह्म चेति चेत् छां जिज्ञासा जिज्ञासायाः जिज्ञास्यं ज्ञानं ज्ञानम् ज्ञानेन तं तत ततो तत् तत्र तत्राह तथा तथा च तथा हि तथापि तदेवं तद् तद्यथा तद्विशेषं प्रति तस्मात् तस्य तस्या तावत् तावद् ते तेन तेषां तेषु तै दर्शयति धर्मजिज्ञासा न च न तु न हि ननु नापि नाम नियमेन नैव परं पुनः प्रसिद्धम् प्रागपि बृ ब्रह्म ब्रह्मजिज्ञासा ब्रह्मजिज्ञासा कर्तव्या ब्रह्मणो ब्रह्मशब्दस्य भवति भविष्यति भवेत् भा भाष्ये मनु मुं यतः यतो यत् यथा यदि यद्यपि येन लोकः लोके वक्तव्यम् वस्तु वा विप्रतिपत्तेः विशेषः वे वेद वेदान्त शक्यं शक्यते सन्वाच्याया इच्छायाः सर्व सर्वे सर्वो सा सूत्रे स्यात्

Bibliographic information